Ashtanga åpnings-mantra

 

vande gurūṇāṁ caraṇāravinde sandarśita svātma sukhāva bodhe

niḥ-śreyase jaṅgali-kāyamāne saṁsāra hālāhala mohaśāṁtyai

ābāhu puruṣākāraṁ śaṁkhacakrāsi dhāriṇam

sahasra śirasaṁ śvetaṁ praṇamāmi patañjalim

auṁ

 ---

I bow to the lotus feet of the gurus

Who awaken happiness into the insight of pure being

Who, like the jungle physician,

Remove the poison of conditioned existence.

 

Up to the shoulders in the form of man,

Holding a sword, a diskus and a conch,

With a thousand white snake heads,

To Patanjali I offer my humble respects.

 

Ashtanga avslutnings-mantra

 

svasti-prajā-bhyaḥ pari-pāla-yaṁtāṁ

nyāyena mārgeṇa mahīṁ mahīśāḥ

go-brāhmaṇebhyaḥ śubham-astu nityaṁ

lokāḥ samastāḥ sukhino-bhavaṁtu

auṁ śāntiḥ śāntiḥ śāntiḥ

 ---

May our rulers be virtuous

And protect the welfare of all

May there be joy for those who know the true nature of reality

May all beings be happy

om peace peace peace